Original

यामेतां प्राप्य जानीषे राजश्रियमनुत्तमाम् ।स्थिता मयीति तन्मिथ्या नैषा ह्येकत्र तिष्ठति ॥ ५७ ॥

Segmented

याम् एताम् प्राप्य जानीषे राज-श्रियम् अनुत्तमाम् स्थिता मयि इति तत् मिथ्या न एषा हि एकत्र तिष्ठति

Analysis

Word Lemma Parse
याम् यद् pos=n,g=f,c=2,n=s
एताम् एतद् pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
जानीषे ज्ञा pos=v,p=2,n=s,l=lat
राज राजन् pos=n,comp=y
श्रियम् श्री pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
इति इति pos=i
तत् तद् pos=n,g=n,c=1,n=s
मिथ्या मिथ्या pos=i
pos=i
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
एकत्र एकत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat