Original

य इदं सर्वमादत्ते तस्माच्छक्र स्थिरो भव ।मया त्वया च पूर्वैश्च न स शक्योऽतिवर्तितुम् ॥ ५६ ॥

Segmented

य इदम् सर्वम् आदत्ते तस्मात् शक्र स्थिरो भव मया त्वया च पूर्वैः च न स शक्यो ऽतिवर्तितुम्

Analysis

Word Lemma Parse
यद् pos=n,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
तस्मात् तस्मात् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
स्थिरो स्थिर pos=a,g=m,c=1,n=s
भव भू pos=v,p=2,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
पूर्वैः पूर्व pos=n,g=m,c=3,n=p
pos=i
pos=i
तद् pos=n,g=m,c=1,n=s
शक्यो शक्य pos=a,g=m,c=1,n=s
ऽतिवर्तितुम् अतिवृत् pos=vi