Original

त्वामप्यतिबलं शक्रं देवराजं बलोत्कटम् ।प्राप्ते काले महावीर्यः कालः संशमयिष्यति ॥ ५५ ॥

Segmented

त्वाम् अपि अतिबलम् शक्रम् देवराजम् बल-उत्कटम् प्राप्ते काले महा-वीर्यः कालः संशमयिष्यति

Analysis

Word Lemma Parse
त्वाम् त्वद् pos=n,g=,c=2,n=s
अपि अपि pos=i
अतिबलम् अतिबल pos=a,g=m,c=2,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
देवराजम् देवराज pos=n,g=m,c=2,n=s
बल बल pos=n,comp=y
उत्कटम् उत्कट pos=a,g=m,c=2,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
काले काल pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
वीर्यः वीर्य pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
संशमयिष्यति संशमय् pos=v,p=3,n=s,l=lrt