Original

बहूनीन्द्रसहस्राणि समतीतानि वासव ।बलवीर्योपपन्नानि यथैव त्वं शचीपते ॥ ५४ ॥

Segmented

बहूनि इन्द्र-सहस्राणि समतीतानि वासव बल-वीर्य-उपपन्नानि यथा एव त्वम् शचीपते

Analysis

Word Lemma Parse
बहूनि बहु pos=a,g=n,c=1,n=p
इन्द्र इन्द्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
समतीतानि समती pos=va,g=n,c=1,n=p,f=part
वासव वासव pos=n,g=m,c=8,n=s
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
उपपन्नानि उपपद् pos=va,g=n,c=1,n=p,f=part
यथा यथा pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
शचीपते शचीपति pos=n,g=m,c=8,n=s