Original

पूर्वाह्णमपराह्णं च मध्याह्नमपि चापरे ।मुहूर्तमपि चैवाहुरेकं सन्तमनेकधा ।तं कालमवजानीहि यस्य सर्वमिदं वशे ॥ ५३ ॥

Segmented

पूर्वाह्णम् अपराह्णम् च मध्याह्नम् अपि च अपरे मुहूर्तम् अपि च एव आहुः एकम् सन्तम् अनेकधा तम् कालम् अवजानीहि यस्य सर्वम् इदम् वशे

Analysis

Word Lemma Parse
पूर्वाह्णम् पूर्वाह्ण pos=n,g=m,c=2,n=s
अपराह्णम् अपराह्ण pos=n,g=m,c=2,n=s
pos=i
मध्याह्नम् मध्याह्न pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
एव एव pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
एकम् एक pos=n,g=m,c=2,n=s
सन्तम् अस् pos=va,g=m,c=2,n=s,f=part
अनेकधा अनेकधा pos=i
तम् तद् pos=n,g=m,c=2,n=s
कालम् काल pos=n,g=m,c=2,n=s
अवजानीहि अवज्ञा pos=v,p=2,n=s,l=lot
यस्य यद् pos=n,g=m,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s