Original

आहुश्चैनं केचिदग्निं केचिदाहुः प्रजापतिम् ।ऋतुमासार्धमासांश्च दिवसांस्तु क्षणांस्तथा ॥ ५२ ॥

Segmented

आहुः च एनम् केचिद् अग्निम् केचिद् आहुः प्रजापतिम् ऋतु-मास-अर्ध-मासान् च दिवसान् तु क्षणान् तथा

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
अग्निम् अग्नि pos=n,g=m,c=2,n=s
केचिद् कश्चित् pos=n,g=m,c=1,n=p
आहुः अह् pos=v,p=3,n=p,l=lit
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
ऋतु ऋतु pos=n,comp=y
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मासान् मास pos=n,g=m,c=2,n=p
pos=i
दिवसान् दिवस pos=n,g=m,c=2,n=p
तु तु pos=i
क्षणान् क्षण pos=n,g=m,c=2,n=p
तथा तथा pos=i