Original

गतिं हि सर्वभूतानामगत्वा क्व गमिष्यसि ।यो धावता न हातव्यस्तिष्ठन्नपि न हीयते ।तमिन्द्रियाणि सर्वाणि नानुपश्यन्ति पञ्चधा ॥ ५१ ॥

Segmented

गतिम् हि सर्व-भूतानाम् अ गत्वा क्व गमिष्यसि यो धावता न हेयः तिष्ठन् अपि न हीयते तम् इन्द्रियाणि सर्वाणि न अनुपश्यन्ति पञ्चधा

Analysis

Word Lemma Parse
गतिम् गति pos=n,g=f,c=2,n=s
हि हि pos=i
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
गत्वा गम् pos=vi
क्व क्व pos=i
गमिष्यसि गम् pos=v,p=2,n=s,l=lrt
यो यद् pos=n,g=m,c=1,n=s
धावता धाव् pos=va,g=m,c=3,n=s,f=part
pos=i
हेयः हा pos=va,g=m,c=1,n=s,f=krtya
तिष्ठन् स्था pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
सर्वाणि सर्व pos=n,g=n,c=1,n=p
pos=i
अनुपश्यन्ति अनुपश् pos=v,p=3,n=p,l=lat
पञ्चधा पञ्चधा pos=i