Original

भूतानां तु विपर्यासं मन्यते गतवानिति ।न ह्येतावद्भवेद्गम्यं न यस्मात्प्रकृतेः परः ॥ ५० ॥

Segmented

भूतानाम् तु विपर्यासम् मन्यते गतवान् इति न हि एतावत् भवेद् गम्यम् न यस्मात् प्रकृतेः परः

Analysis

Word Lemma Parse
भूतानाम् भूत pos=n,g=n,c=6,n=p
तु तु pos=i
विपर्यासम् विपर्यास pos=n,g=m,c=2,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
गतवान् गम् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
pos=i
हि हि pos=i
एतावत् एतावत् pos=a,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
गम्यम् गम् pos=va,g=n,c=1,n=s,f=krtya
pos=i
यस्मात् यद् pos=n,g=n,c=5,n=s
प्रकृतेः प्रकृति pos=n,g=f,c=6,n=s
परः पर pos=n,g=m,c=1,n=s