Original

बलिरुवाच ।अनित्यमुपलक्ष्येदं कालपर्यायमात्मनः ।तस्माच्छक्र न शोचामि सर्वं ह्येवेदमन्तवत् ॥ ५ ॥

Segmented

बलिः उवाच अनित्यम् उपलक्ष्य इदम् काल-पर्यायम् आत्मनः तस्मात् शक्र न शोचामि सर्वम् हि एव इदम् अन्तवत्

Analysis

Word Lemma Parse
बलिः बलि pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनित्यम् अनित्य pos=a,g=n,c=2,n=s
उपलक्ष्य उपलक्षय् pos=vi
इदम् इदम् pos=n,g=n,c=2,n=s
काल काल pos=n,comp=y
पर्यायम् पर्याय pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तस्मात् तस्मात् pos=i
शक्र शक्र pos=n,g=m,c=8,n=s
pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=1,n=s
हि हि pos=i
एव एव pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अन्तवत् अन्तवत् pos=a,g=n,c=1,n=s