Original

सत्त्वेषु लिङ्गमावेश्य नलिङ्गमपि तत्स्वयम् ।मन्यन्ते ध्रुवमेवैनं ये नरास्तत्त्वदर्शिनः ॥ ४९ ॥

Segmented

सत्त्वेषु लिङ्गम् आवेश्य न लिङ्गम् अपि तत् स्वयम् मन्यन्ते ध्रुवम् एव एनम् ये नराः तत्त्व-दर्शिनः

Analysis

Word Lemma Parse
सत्त्वेषु सत्त्व pos=n,g=n,c=7,n=p
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
आवेश्य आवेशय् pos=vi
pos=i
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
अपि अपि pos=i
तत् तद् pos=n,g=n,c=2,n=s
स्वयम् स्वयम् pos=i
मन्यन्ते मन् pos=v,p=3,n=p,l=lat
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
तत्त्व तत्त्व pos=n,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p