Original

गम्भीरं गहनं ब्रह्म महत्तोयार्णवं यथा ।अनादिनिधनं चाहुरक्षरं परमेव च ॥ ४८ ॥

Segmented

गम्भीरम् गहनम् ब्रह्म महत् तोय-अर्णवम् यथा अनादि-निधनम् च आहुः अक्षरम् परम् एव च

Analysis

Word Lemma Parse
गम्भीरम् गम्भीर pos=a,g=n,c=1,n=s
गहनम् गहन pos=a,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
तोय तोय pos=n,comp=y
अर्णवम् अर्णव pos=n,g=n,c=1,n=s
यथा यथा pos=i
अनादि अनादि pos=a,comp=y
निधनम् निधन pos=n,g=n,c=2,n=s
pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
अक्षरम् अक्षर pos=a,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i