Original

आहुः सर्वमिदं चिन्त्यं जनाः केचिन्मनीषया ।अस्याः पञ्चैव चिन्तायाः पर्येष्यामि च पञ्चधा ॥ ४७ ॥

Segmented

आहुः सर्वम् इदम् चिन्त्यम् जनाः केचिद् मनीषया अस्याः पञ्च एव चिन्तायाः पर्येष्यामि च पञ्चधा

Analysis

Word Lemma Parse
आहुः अह् pos=v,p=3,n=p,l=lit
सर्वम् सर्व pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
चिन्त्यम् चिन्तय् pos=va,g=n,c=2,n=s,f=krtya
जनाः जन pos=n,g=m,c=1,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
मनीषया मनीषा pos=n,g=f,c=3,n=s
अस्याः इदम् pos=n,g=f,c=6,n=s
पञ्च पञ्चन् pos=n,g=n,c=2,n=p
एव एव pos=i
चिन्तायाः चिन्ता pos=n,g=f,c=6,n=s
पर्येष्यामि परी pos=v,p=1,n=s,l=lrt
pos=i
पञ्चधा पञ्चधा pos=i