Original

मासार्धमासवेश्मानमहोरात्राभिसंवृतम् ।ऋतुद्वारं वर्षमुखमाहुर्वेदविदो जनाः ॥ ४६ ॥

Segmented

मास-अर्ध-मास-वेश्मानम् अहः-रात्र-अभिसंवृतम् ऋतु-द्वारम् वर्ष-मुखम् आहुः वेद-विदः जनाः

Analysis

Word Lemma Parse
मास मास pos=n,comp=y
अर्ध अर्ध pos=a,comp=y
मास मास pos=n,comp=y
वेश्मानम् वेश्मन् pos=n,g=m,c=2,n=s
अहः अहर् pos=n,comp=y
रात्र रात्र pos=n,comp=y
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part
ऋतु ऋतु pos=n,comp=y
द्वारम् द्वार pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p