Original

नाहं कर्ता न चैव त्वं नान्यः कर्ता शचीपते ।पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया ॥ ४५ ॥

Segmented

न अहम् कर्ता न च एव त्वम् न अन्यः कर्ता शचीपते पर्यायेण हि भुज्यन्ते लोकाः शक्र यदृच्छया

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
pos=i
pos=i
एव एव pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
कर्ता कर्तृ pos=a,g=m,c=1,n=s
शचीपते शचीपति pos=n,g=m,c=8,n=s
पर्यायेण पर्याय pos=n,g=m,c=3,n=s
हि हि pos=i
भुज्यन्ते भुज् pos=v,p=3,n=p,l=lat
लोकाः लोक pos=n,g=m,c=1,n=p
शक्र शक्र pos=n,g=m,c=8,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s