Original

तदद्य विनिवृत्तं मे प्रभुत्वममराधिप ।कालसैन्यावगाढस्य सर्वं न प्रतिभाति मे ॥ ४४ ॥

Segmented

तद् अद्य विनिवृत्तम् मे प्रभु-त्वम् अमर-अधिपैः काल-सैन्य-अवगाढस्य सर्वम् न प्रतिभाति मे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अद्य अद्य pos=i
विनिवृत्तम् विनिवृत् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
प्रभु प्रभु pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
अमर अमर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
काल काल pos=n,comp=y
सैन्य सैन्य pos=n,comp=y
अवगाढस्य अवगाह् pos=va,g=m,c=6,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
pos=i
प्रतिभाति प्रतिभा pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s