Original

मां चेदभ्यागतः कालो दानवेश्वरमूर्जितम् ।गर्जन्तं प्रतपन्तं च कमन्यं नागमिष्यति ॥ ४० ॥

Segmented

माम् चेद् अभ्यागतः कालो दानव-ईश्वरम् ऊर्जितम् गर्जन्तम् प्रतपन्तम् च कम् अन्यम् न आगमिष्यति

Analysis

Word Lemma Parse
माम् मद् pos=n,g=,c=2,n=s
चेद् चेद् pos=i
अभ्यागतः अभ्यागम् pos=va,g=m,c=1,n=s,f=part
कालो काल pos=n,g=m,c=1,n=s
दानव दानव pos=n,comp=y
ईश्वरम् ईश्वर pos=n,g=m,c=2,n=s
ऊर्जितम् ऊर्जय् pos=va,g=m,c=2,n=s,f=part
गर्जन्तम् गर्ज् pos=va,g=m,c=2,n=s,f=part
प्रतपन्तम् प्रतप् pos=va,g=m,c=2,n=s,f=part
pos=i
कम् pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
pos=i
आगमिष्यति आगम् pos=v,p=3,n=s,l=lrt