Original

प्रीतिं प्राप्यातुलां पूर्वं लोकांश्चात्मवशे स्थितान् ।विनिपातमिमं चाद्य शोचस्याहो न शोचसि ॥ ४ ॥

Segmented

प्रीतिम् प्राप्य अतुलाम् पूर्वम् लोकान् च आत्म-वशे स्थितान् विनिपातम् इमम् च अद्य शोचसि आहो न शोचसि

Analysis

Word Lemma Parse
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
अतुलाम् अतुल pos=a,g=f,c=2,n=s
पूर्वम् पूर्वम् pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
pos=i
आत्म आत्मन् pos=n,comp=y
वशे वश pos=n,g=m,c=7,n=s
स्थितान् स्था pos=va,g=m,c=2,n=p,f=part
विनिपातम् विनिपात pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
pos=i
अद्य अद्य pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat
आहो आहो pos=i
pos=i
शोचसि शुच् pos=v,p=2,n=s,l=lat