Original

न तु विक्रमकालोऽयं क्षमाकालोऽयमागतः ।कालः स्थापयते सर्वं कालः पचति वै तथा ॥ ३९ ॥

Segmented

न तु विक्रम-कालः ऽयम् क्षमा-कालः ऽयम् आगतः कालः स्थापयते सर्वम् कालः पचति वै तथा

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
विक्रम विक्रम pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
क्षमा क्षमा pos=n,comp=y
कालः काल pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
कालः काल pos=n,g=m,c=1,n=s
स्थापयते स्थापय् pos=v,p=3,n=s,l=lat
सर्वम् सर्व pos=n,g=n,c=2,n=s
कालः काल pos=n,g=m,c=1,n=s
पचति पच् pos=v,p=3,n=s,l=lat
वै वै pos=i
तथा तथा pos=i