Original

एतच्चैवं न चेत्कालो मामाक्रम्य स्थितो भवेत् ।पातयेयमहं त्वाद्य सवज्रमपि मुष्टिना ॥ ३८ ॥

Segmented

एतत् च एवम् न चेत् कालो माम् आक्रम्य स्थितो भवेत् पातयेयम् अहम् त्वा अद्य स वज्रम् अपि मुष्टिना

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
एवम् एवम् pos=i
pos=i
चेत् चेद् pos=i
कालो काल pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
आक्रम्य आक्रम् pos=vi
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
भवेत् भू pos=v,p=3,n=s,l=vidhilin
पातयेयम् पातय् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अद्य अद्य pos=i
pos=i
वज्रम् वज्र pos=n,g=m,c=2,n=s
अपि अपि pos=i
मुष्टिना मुष्टि pos=n,g=m,c=3,n=s