Original

न कर्म तव नान्येषां कुतो मम शतक्रतो ।ऋद्धिर्वाप्यथ वा नर्द्धिः पर्यायकृतमेव तत् ॥ ३६ ॥

Segmented

न कर्म तव न अन्येषाम् कुतो मम शतक्रतो ऋद्धिः वा अपि अथ वा न ऋद्धिः पर्याय-कृतम् एव तत्

Analysis

Word Lemma Parse
pos=i
कर्म कर्मन् pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
pos=i
अन्येषाम् अन्य pos=n,g=m,c=6,n=p
कुतो कुतस् pos=i
मम मद् pos=n,g=,c=6,n=s
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
ऋद्धिः ऋद्धि pos=n,g=f,c=1,n=s
वा वा pos=i
अपि अपि pos=i
अथ अथ pos=i
वा वा pos=i
pos=i
ऋद्धिः ऋद्धि pos=n,g=f,c=1,n=s
पर्याय पर्याय pos=n,comp=y
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s