Original

दौष्कुलेयस्तथा मूढो दुर्जातः शक्र दृश्यते ।सुखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥ ३३ ॥

Segmented

दौष्कुलेयः तथा मूढो दुर्जातः शक्र दृश्यते सुखम् जीवन् सहामात्यो भवितव्यम् हि तत् तथा

Analysis

Word Lemma Parse
दौष्कुलेयः दौष्कुलेय pos=a,g=m,c=1,n=s
तथा तथा pos=i
मूढो मुह् pos=va,g=m,c=1,n=s,f=part
दुर्जातः दुर्जात pos=a,g=m,c=1,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
सुखम् सुखम् pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
सहामात्यो सहामात्य pos=a,g=m,c=1,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i