Original

दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् ।दुःखं जीवन्सहामात्यो भवितव्यं हि तत्तथा ॥ ३२ ॥

Segmented

दृश्यते हि कुले जातो दर्शनीयः प्रतापवान् दुःखम् जीवन् सहामात्यो भवितव्यम् हि तत् तथा

Analysis

Word Lemma Parse
दृश्यते दृश् pos=v,p=3,n=s,l=lat
हि हि pos=i
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
दर्शनीयः दर्शनीय pos=a,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
दुःखम् दुःखम् pos=i
जीवन् जीव् pos=va,g=m,c=1,n=s,f=part
सहामात्यो सहामात्य pos=a,g=m,c=1,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i