Original

नाहं तदनुशोचामि नात्मभ्रंशं शचीपते ।एवं मे निश्चिता बुद्धिः शास्तुस्तिष्ठाम्यहं वशे ॥ ३१ ॥

Segmented

न अहम् तद् अनुशोचामि न आत्म-भ्रंशम् शचीपते एवम् मे निश्चिता बुद्धिः शास्तुः तिष्ठामि अहम् वशे

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनुशोचामि अनुशुच् pos=v,p=1,n=s,l=lat
pos=i
आत्म आत्मन् pos=n,comp=y
भ्रंशम् भ्रंश pos=n,g=m,c=2,n=s
शचीपते शचीपति pos=n,g=m,c=8,n=s
एवम् एवम् pos=i
मे मद् pos=n,g=,c=6,n=s
निश्चिता निश्चि pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
शास्तुः शास्तृ pos=n,g=m,c=6,n=s
तिष्ठामि स्था pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वशे वश pos=n,g=m,c=7,n=s