Original

नमस्तस्यै दिशेऽप्यस्तु यस्यां वैरोचनो बलिः ।इति मामभ्यपद्यन्त बुद्धिमात्सर्यमोहिताः ॥ ३० ॥

Segmented

नमः तस्यै दिशे अपि अस्तु यस्याम् वैरोचनो बलिः इति माम् अभ्यपद्यन्त बुद्धि-मात्सर्य-मोहिताः

Analysis

Word Lemma Parse
नमः नमस् pos=n,g=n,c=1,n=s
तस्यै तद् pos=n,g=f,c=4,n=s
दिशे दिश् pos=n,g=f,c=4,n=s
अपि अपि pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
यस्याम् यद् pos=n,g=f,c=7,n=s
वैरोचनो वैरोचन pos=n,g=m,c=1,n=s
बलिः बलि pos=n,g=m,c=1,n=s
इति इति pos=i
माम् मद् pos=n,g=,c=2,n=s
अभ्यपद्यन्त अभिपद् pos=v,p=3,n=p,l=lan
बुद्धि बुद्धि pos=n,comp=y
मात्सर्य मात्सर्य pos=n,comp=y
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part