Original

देवा मनुष्याः पितरो गन्धर्वोरगराक्षसाः ।आसन्सर्वे मम वशे तत्सर्वं वेत्थ वासव ॥ २९ ॥

Segmented

देवा मनुष्याः पितरो गन्धर्व-उरग-राक्षसाः आसन् सर्वे मम वशे तत् सर्वम् वेत्थ वासव

Analysis

Word Lemma Parse
देवा देव pos=n,g=m,c=1,n=p
मनुष्याः मनुष्य pos=n,g=m,c=1,n=p
पितरो पितृ pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
उरग उरग pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
सर्वे सर्व pos=n,g=m,c=1,n=p
मम मद् pos=n,g=,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
वेत्थ विद् pos=v,p=2,n=s,l=lit
वासव वासव pos=n,g=m,c=8,n=s