Original

कौमारमेव ते चित्तं तथैवाद्य यथा पुरा ।समवेक्षस्व मघवन्बुद्धिं विन्दस्व नैष्ठिकीम् ॥ २८ ॥

Segmented

कौमारम् एव ते चित्तम् तथा एव अद्य यथा पुरा समवेक्षस्व मघवन् बुद्धिम् विन्दस्व नैष्ठिकीम्

Analysis

Word Lemma Parse
कौमारम् कौमार pos=a,g=n,c=1,n=s
एव एव pos=i
ते त्वद् pos=n,g=,c=6,n=s
चित्तम् चित्त pos=n,g=n,c=1,n=s
तथा तथा pos=i
एव एव pos=i
अद्य अद्य pos=i
यथा यथा pos=i
पुरा पुरा pos=i
समवेक्षस्व समवेक्ष् pos=v,p=2,n=s,l=lot
मघवन् मघवन् pos=n,g=m,c=8,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
विन्दस्व विद् pos=v,p=2,n=s,l=lot
नैष्ठिकीम् नैष्ठिक pos=a,g=f,c=2,n=s