Original

पुरा सर्वं प्रव्यथते मयि क्रुद्धे पुरंदर ।अवैमि त्वस्य लोकस्य धर्मं शक्र सनातनम् ॥ २६ ॥

Segmented

पुरा सर्वम् प्रव्यथते मयि क्रुद्धे पुरंदर अवैमि तु अस्य लोकस्य धर्मम् शक्र सनातनम्

Analysis

Word Lemma Parse
पुरा पुरा pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रव्यथते प्रव्यथ् pos=v,p=3,n=s,l=lat
मयि मद् pos=n,g=,c=7,n=s
क्रुद्धे क्रुध् pos=va,g=m,c=7,n=s,f=part
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
अवैमि अवे pos=v,p=1,n=s,l=lat
तु तु pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
शक्र शक्र pos=n,g=m,c=8,n=s
सनातनम् सनातन pos=a,g=m,c=2,n=s