Original

कालः सर्वं समादत्ते कालः सर्वं प्रयच्छति ।कालेन विधृतं सर्वं मा कृथाः शक्र पौरुषम् ॥ २५ ॥

Segmented

कालः सर्वम् समादत्ते कालः सर्वम् प्रयच्छति कालेन विधृतम् सर्वम् मा कृथाः शक्र पौरुषम्

Analysis

Word Lemma Parse
कालः काल pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
समादत्ते समादा pos=v,p=3,n=s,l=lat
कालः काल pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रयच्छति प्रयम् pos=v,p=3,n=s,l=lat
कालेन काल pos=n,g=m,c=3,n=s
विधृतम् विधृ pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
मा मा pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug
शक्र शक्र pos=n,g=m,c=8,n=s
पौरुषम् पौरुष pos=n,g=n,c=2,n=s