Original

इच्छन्नहं विकुर्यां हि रूपाणि बहुधात्मनः ।विभीषणानि यानीक्ष्य पलायेथास्त्वमेव मे ॥ २४ ॥

Segmented

इच्छन्न् अहम् विकुर्याम् हि रूपाणि बहुधा आत्मनः विभीषणानि यानि ईक्षित्वा पलायेथाः त्वम् एव मे

Analysis

Word Lemma Parse
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
अहम् मद् pos=n,g=,c=1,n=s
विकुर्याम् विकृ pos=v,p=1,n=s,l=vidhilin
हि हि pos=i
रूपाणि रूप pos=n,g=n,c=2,n=p
बहुधा बहुधा pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
विभीषणानि विभीषण pos=a,g=n,c=2,n=p
यानि यद् pos=n,g=n,c=2,n=p
ईक्षित्वा ईक्ष् pos=vi
पलायेथाः पलाय् pos=v,p=2,n=s,l=vidhilin
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s