Original

यदि मे पश्यतः कालो भूतानि न विनाशयेत् ।स्यान्मे हर्षश्च दर्पश्च क्रोधश्चैव शचीपते ॥ २२ ॥

Segmented

यदि मे पश्यतः कालो भूतानि न विनाशयेत् स्यात् मे हर्षः च दर्पः च क्रोधः च एव शचीपते

Analysis

Word Lemma Parse
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
कालो काल pos=n,g=m,c=1,n=s
भूतानि भूत pos=n,g=n,c=2,n=p
pos=i
विनाशयेत् विनाशय् pos=v,p=3,n=s,l=vidhilin
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
मे मद् pos=n,g=,c=6,n=s
हर्षः हर्ष pos=n,g=m,c=1,n=s
pos=i
दर्पः दर्प pos=n,g=m,c=1,n=s
pos=i
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
शचीपते शचीपति pos=n,g=m,c=8,n=s