Original

नास्य द्वीपः कुतः पारं नावारः संप्रदृश्यते ।नान्तमस्य प्रपश्यामि विधेर्दिव्यस्य चिन्तयन् ॥ २१ ॥

Segmented

न अस्य द्वीपः कुतः पारम् न अवारः सम्प्रदृश्यते न अन्तम् अस्य प्रपश्यामि विधेः दिव्यस्य चिन्तयन्

Analysis

Word Lemma Parse
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
द्वीपः द्वीप pos=n,g=m,c=1,n=s
कुतः कुतस् pos=i
पारम् पार pos=n,g=m,c=2,n=s
pos=i
अवारः अवार pos=n,g=m,c=1,n=s
सम्प्रदृश्यते सम्प्रदृश् pos=v,p=3,n=s,l=lat
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
प्रपश्यामि प्रपश् pos=v,p=1,n=s,l=lat
विधेः विधि pos=n,g=m,c=6,n=s
दिव्यस्य दिव्य pos=a,g=m,c=6,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part