Original

महाविद्योऽल्पविद्यश्च बलवान्दुर्बलश्च यः ।दर्शनीयो विरूपश्च सुभगो दुर्भगश्च यः ॥ १८ ॥

Segmented

महा-विद्यः अल्प-विद्यः च बलवान् दुर्बलः च यः दर्शनीयो विरूपः च सुभगो दुर्भगः च यः

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
विद्यः विद्या pos=n,g=m,c=1,n=s
pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
दुर्बलः दुर्बल pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s
दर्शनीयो दर्शनीय pos=a,g=m,c=1,n=s
विरूपः विरूप pos=a,g=m,c=1,n=s
pos=i
सुभगो सुभग pos=a,g=m,c=1,n=s
दुर्भगः दुर्भग pos=a,g=m,c=1,n=s
pos=i
यः यद् pos=n,g=m,c=1,n=s