Original

को हि लोकस्य कुरुते विनाशप्रभवावुभौ ।कृतं हि तत्कृतेनैव कर्ता तस्यापि चापरः ॥ १६ ॥

Segmented

को हि लोकस्य कुरुते विनाश-प्रभवौ उभौ कृतम् हि तत् कृतेन एव कर्ता तस्य अपि च अपरः

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
लोकस्य लोक pos=n,g=m,c=6,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
विनाश विनाश pos=n,comp=y
प्रभवौ प्रभव pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
तत् तद् pos=n,g=n,c=1,n=s
कृतेन कृ pos=va,g=n,c=3,n=s,f=part
एव एव pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
अपि अपि pos=i
pos=i
अपरः अपर pos=n,g=m,c=1,n=s