Original

हत्वा जित्वा च मघवन्यः कश्चित्पुरुषायते ।अकर्ता ह्येव भवति कर्ता त्वेव करोति तत् ॥ १५ ॥

Segmented

हत्वा जित्वा च मघवन् यः कश्चित् पुरुषायते अकर्ता हि एव भवति कर्ता तु एव करोति तत्

Analysis

Word Lemma Parse
हत्वा हन् pos=vi
जित्वा जि pos=vi
pos=i
मघवन् मघवन् pos=n,g=m,c=8,n=s
यः यद् pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुरुषायते पुरुषाय् pos=v,p=3,n=s,l=lat
अकर्ता अकर्तृ pos=n,g=m,c=1,n=s
हि हि pos=i
एव एव pos=i
भवति भू pos=v,p=3,n=s,l=lat
कर्ता कर्तृ pos=a,g=m,c=1,n=s
तु तु pos=i
एव एव pos=i
करोति कृ pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s