Original

हतं हन्ति हतो ह्येव यो नरो हन्ति कंचन ।उभौ तौ न विजानीतो यश्च हन्ति हतश्च यः ॥ १४ ॥

Segmented

हतम् हन्ति हतो हि एव यो नरो हन्ति कंचन उभौ तौ न विजानीतो यः च हन्ति हतः च यः

Analysis

Word Lemma Parse
हतम् हन् pos=va,g=m,c=2,n=s,f=part
हन्ति हन् pos=v,p=3,n=s,l=lat
हतो हन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
एव एव pos=i
यो यद् pos=n,g=m,c=1,n=s
नरो नर pos=n,g=m,c=1,n=s
हन्ति हन् pos=v,p=3,n=s,l=lat
कंचन कश्चन pos=n,g=m,c=2,n=s
उभौ उभ् pos=n,g=m,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
pos=i
विजानीतो विज्ञा pos=v,p=3,n=d,l=lat
यः यद् pos=n,g=m,c=1,n=s
pos=i
हन्ति हन् pos=v,p=3,n=s,l=lat
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
यः यद् pos=n,g=m,c=1,n=s