Original

अर्थसिद्धिमनर्थं च जीवितं मरणं तथा ।सुखदुःखफलं चैव न द्वेष्मि न च कामये ॥ १३ ॥

Segmented

अर्थ-सिद्धिम् अनर्थम् च जीवितम् मरणम् तथा सुख-दुःख-फलम् च एव न द्वेष्मि न च कामये

Analysis

Word Lemma Parse
अर्थ अर्थ pos=n,comp=y
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
अनर्थम् अनर्थ pos=n,g=m,c=2,n=s
pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
मरणम् मरण pos=n,g=n,c=2,n=s
तथा तथा pos=i
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
pos=i
द्वेष्मि द्विष् pos=v,p=1,n=s,l=lat
pos=i
pos=i
कामये कामय् pos=v,p=1,n=s,l=lat