Original

ततस्तु ये निवर्तन्ते जायन्ते वा पुनः पुनः ।कृपणाः परितप्यन्ते तेऽनर्थैः परिचोदिताः ॥ १२ ॥

Segmented

ततस् तु ये निवर्तन्ते जायन्ते वा पुनः पुनः कृपणाः परितप्यन्ते ते ऽनर्थैः परिचोदिताः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
ये यद् pos=n,g=m,c=1,n=p
निवर्तन्ते निवृत् pos=v,p=3,n=p,l=lat
जायन्ते जन् pos=v,p=3,n=p,l=lat
वा वा pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
कृपणाः कृपण pos=a,g=m,c=1,n=p
परितप्यन्ते परितप् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
ऽनर्थैः अनर्थ pos=n,g=m,c=3,n=p
परिचोदिताः परिचोदय् pos=va,g=m,c=1,n=p,f=part