Original

बुद्धिलाभे हि पुरुषः सर्वं नुदति किल्बिषम् ।विपाप्मा लभते सत्त्वं सत्त्वस्थः संप्रसीदति ॥ ११ ॥

Segmented

बुद्धि-लाभे हि पुरुषः सर्वम् नुदति किल्बिषम् विपाप्मा लभते सत्त्वम् सत्त्व-स्थः सम्प्रसीदति

Analysis

Word Lemma Parse
बुद्धि बुद्धि pos=n,comp=y
लाभे लाभ pos=n,g=m,c=7,n=s
हि हि pos=i
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
नुदति नुद् pos=v,p=3,n=s,l=lat
किल्बिषम् किल्बिष pos=n,g=n,c=2,n=s
विपाप्मा विपाप्मन् pos=a,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
सत्त्वम् सत्त्व pos=n,g=n,c=2,n=s
सत्त्व सत्त्व pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
सम्प्रसीदति सम्प्रसद् pos=v,p=3,n=s,l=lat