Original

ये त्वेवं नाभिजानन्ति रजोमोहपरायणाः ।ते कृच्छ्रं प्राप्य सीदन्ति बुद्धिर्येषां प्रणश्यति ॥ १० ॥

Segmented

ये तु एवम् न अभिजानन्ति रजः-मोह-परायणाः ते कृच्छ्रम् प्राप्य सीदन्ति बुद्धिः येषाम् प्रणश्यति

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
एवम् एवम् pos=i
pos=i
अभिजानन्ति अभिज्ञा pos=v,p=3,n=p,l=lat
रजः रजस् pos=n,comp=y
मोह मोह pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
सीदन्ति सद् pos=v,p=3,n=p,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
प्रणश्यति प्रणश् pos=v,p=3,n=s,l=lat