Original

भीष्म उवाच ।पुनरेव तु तं शक्रः प्रहसन्निदमब्रवीत् ।निःश्वसन्तं यथा नागं प्रव्याहाराय भारत ॥ १ ॥

Segmented

भीष्म उवाच पुनः एव तु तम् शक्रः प्रहसन्न् इदम् अब्रवीत् निःश्वसन्तम् यथा नागम् प्रव्याहाराय भारत

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुनः पुनर् pos=i
एव एव pos=i
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
निःश्वसन्तम् निःश्वस् pos=va,g=m,c=2,n=s,f=part
यथा यथा pos=i
नागम् नाग pos=n,g=m,c=2,n=s
प्रव्याहाराय प्रव्याहार pos=n,g=m,c=4,n=s
भारत भारत pos=n,g=m,c=8,n=s