Original

उष्ट्रेषु यदि वा गोषु खरेष्वश्वेषु वा पुनः ।वरिष्ठो भविता जन्तुः शून्यागारे शचीपते ॥ ८ ॥

Segmented

उष्ट्रेषु यदि वा गोषु खरेषु अश्वेषु वा पुनः वरिष्ठो भविता जन्तुः शून्य-आगारे शचीपते

Analysis

Word Lemma Parse
उष्ट्रेषु उष्ट्र pos=n,g=m,c=7,n=p
यदि यदि pos=i
वा वा pos=i
गोषु गो pos=n,g=,c=7,n=p
खरेषु खर pos=n,g=m,c=7,n=p
अश्वेषु अश्व pos=n,g=m,c=7,n=p
वा वा pos=i
पुनः पुनर् pos=i
वरिष्ठो वरिष्ठ pos=a,g=m,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
जन्तुः जन्तु pos=n,g=m,c=1,n=s
शून्य शून्य pos=a,comp=y
आगारे आगार pos=n,g=n,c=7,n=s
शचीपते शचीपति pos=n,g=m,c=8,n=s