Original

ब्रह्मोवाच ।नैतत्ते साधु मघवन्यदेतदनुपृच्छसि ।पृष्टस्तु नानृतं ब्रूयात्तस्माद्वक्ष्यामि ते बलिम् ॥ ७ ॥

Segmented

ब्रह्मा उवाच न एतत् ते साधु मघवन् यद् एतद् अनुपृच्छसि पृष्टः तु न अनृतम् ब्रूयात् तस्माद् वक्ष्यामि ते बलिम्

Analysis

Word Lemma Parse
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
साधु साधु pos=a,g=n,c=1,n=s
मघवन् मघवन् pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अनुपृच्छसि अनुप्रछ् pos=v,p=2,n=s,l=lat
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
pos=i
अनृतम् अनृत pos=n,g=n,c=2,n=s
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
तस्माद् तस्मात् pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
बलिम् बलि pos=n,g=m,c=2,n=s