Original

स वायुर्वरुणश्चैव स रविः स च चन्द्रमाः ।सोऽग्निस्तपति भूतानि पृथिवी च भवत्युत ।तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ ६ ॥

Segmented

स वायुः वरुणः च एव स रविः स च चन्द्रमाः सो अग्निः तपति भूतानि पृथिवी च भवति उत तम् बलिम् न अधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
तद् pos=n,g=m,c=1,n=s
रविः रवि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
तपति तप् pos=v,p=3,n=s,l=lat
भूतानि भूत pos=n,g=n,c=2,n=p
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
pos=i
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
तम् तद् pos=n,g=m,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
बलिम् बलि pos=n,g=m,c=2,n=s