Original

स एव ह्यस्तमयते स स्म विद्योतते दिशः ।स वर्षति स्म वर्षाणि यथाकालमतन्द्रितः ।तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ ५ ॥

Segmented

स एव हि अस्तम् अयते स स्म विद्योतते स वर्षति स्म वर्षाणि यथाकालम् अतन्द्रितः तम् बलिम् न अधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
अस्तम् अस्त pos=n,g=m,c=2,n=s
अयते तद् pos=n,g=m,c=1,n=s
स्म pos=i
स्म विद्युत् pos=v,p=3,n=s,l=lat
विद्योतते दिश् pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
वर्षति वृष् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
यथाकालम् यथाकालम् pos=i
अतन्द्रितः अतन्द्रित pos=a,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
बलिम् बलि pos=n,g=m,c=2,n=s