Original

यस्य स्म ददतो वित्तं न कदाचन हीयते ।तं बलिं नाधिगच्छामि ब्रह्मन्नाचक्ष्व मे बलिम् ॥ ४ ॥

Segmented

यस्य स्म ददतो वित्तम् न कदाचन हीयते तम् बलिम् न अधिगच्छामि ब्रह्मन्न् आचक्ष्व मे बलिम्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
स्म स्म pos=i
ददतो दा pos=va,g=m,c=6,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=1,n=s
pos=i
कदाचन कदाचन pos=i
हीयते हा pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
बलिम् बलि pos=n,g=m,c=2,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=4,n=s
बलिम् बलि pos=n,g=m,c=2,n=s