Original

त्वं तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे ।यदाहमिव भावी त्वं तदा नैवं वदिष्यसि ॥ २८ ॥

Segmented

त्वम् तु प्राकृतया बुद्ध्या पुरंदर विकत्थसे यदा अहम् इव भावी त्वम् तदा न एवम् वदिष्यसि

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
प्राकृतया प्राकृत pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
पुरंदर पुरंदर pos=n,g=m,c=8,n=s
विकत्थसे विकत्थ् pos=v,p=2,n=s,l=lat
यदा यदा pos=i
अहम् मद् pos=n,g=,c=1,n=s
इव इव pos=i
भावी भाविन् pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तदा तदा pos=i
pos=i
एवम् एवम् pos=i
वदिष्यसि वद् pos=v,p=2,n=s,l=lrt