Original

न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति चर्द्धिषु ।कृतप्रज्ञा ज्ञानतृप्ताः क्षान्ताः सन्तो मनीषिणः ॥ २७ ॥

Segmented

न हि दुःखेषु शोचन्ति न प्रहृष्यन्ति च ऋद्धीषु कृतप्रज्ञा ज्ञान-तृप्ताः क्षान्ताः सन्तो मनीषिणः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
दुःखेषु दुःख pos=n,g=n,c=7,n=p
शोचन्ति शुच् pos=v,p=3,n=p,l=lat
pos=i
प्रहृष्यन्ति प्रहृष् pos=v,p=3,n=p,l=lat
pos=i
ऋद्धीषु ऋद्धि pos=n,g=f,c=7,n=p
कृतप्रज्ञा कृतप्रज्ञ pos=a,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
तृप्ताः तृप् pos=va,g=m,c=1,n=p,f=part
क्षान्ताः क्षम् pos=va,g=m,c=1,n=p,f=part
सन्तो सत् pos=a,g=m,c=1,n=p
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p