Original

गुहायां निहितानि त्वं मम रत्नानि पृच्छसि ।यदा मे भविता कालस्तदा त्वं तानि द्रक्ष्यसि ॥ २५ ॥

Segmented

गुहायाम् निहितानि त्वम् मम रत्नानि पृच्छसि यदा मे भविता कालः तदा त्वम् तानि द्रक्ष्यसि

Analysis

Word Lemma Parse
गुहायाम् गुहा pos=n,g=f,c=7,n=s
निहितानि निधा pos=va,g=n,c=2,n=p,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
रत्नानि रत्न pos=n,g=n,c=2,n=p
पृच्छसि प्रच्छ् pos=v,p=2,n=s,l=lat
यदा यदा pos=i
मे मद् pos=n,g=,c=6,n=s
भविता भू pos=v,p=3,n=s,l=lrt
कालः काल pos=n,g=m,c=1,n=s
तदा तदा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
तानि तद् pos=n,g=n,c=2,n=p
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt