Original

न ते पश्यामि भृङ्गारं न छत्रं व्यजनं न च ।ब्रह्मदत्तां च ते मालां न पश्याम्यसुराधिप ॥ २३ ॥

Segmented

न ते पश्यामि भृङ्गारम् न छत्रम् व्यजनम् न च ब्रह्म-दत्ताम् च ते मालाम् न पश्यामि असुराधिपैः

Analysis

Word Lemma Parse
pos=i
ते त्वद् pos=n,g=,c=6,n=s
पश्यामि दृश् pos=v,p=1,n=s,l=lat
भृङ्गारम् भृङ्गार pos=n,g=n,c=2,n=s
pos=i
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
व्यजनम् व्यजन pos=n,g=n,c=2,n=s
pos=i
pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
pos=i
ते त्वद् pos=n,g=,c=6,n=s
मालाम् माला pos=n,g=f,c=2,n=s
pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
असुराधिपैः असुराधिप pos=n,g=m,c=8,n=s