Original

यदा तु पृथिवीं सर्वां यजमानोऽनुपर्ययाः ।शम्याक्षेपेण विधिना तदासीत्किं नु ते हृदि ॥ २२ ॥

Segmented

यदा तु पृथिवीम् सर्वाम् यजमानो ऽनुपर्ययाः शम्या-क्षेपेन विधिना तदा आसीत् किम् नु ते हृदि

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सर्वाम् सर्व pos=n,g=f,c=2,n=s
यजमानो यजमान pos=n,g=m,c=1,n=s
ऽनुपर्ययाः अनुपरिया pos=v,p=2,n=s,l=lan
शम्या शम्या pos=n,comp=y
क्षेपेन क्षेप pos=n,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
ते त्वद् pos=n,g=,c=6,n=s
हृदि हृद् pos=n,g=n,c=7,n=s